A 556-13 Pratyākhyānasaṃgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 556/13
Title: Pratyākhyānasaṃgraha
Dimensions: 26.5 x 12 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3885
Remarks: A 860/6


Reel No. A 556-13

Inventory No.: 54974

Reel No.: A 0556/13

Title Pratyākhyānasaṃgraha

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 26.5 x 12.0 cm

Folios 20

Lines per Folio 14–15

Foliation figures in the lower right-hand margin on the verso

abbreviation pra. saṃ. is written on the upper right-hand margin

King

Place of Deposit NAK

Accession No. 5/3885

Manuscript Features

Exposure number 4, 9 and 14 are out of focus.

Excerpts

Beginning

ṛḷksūtre ḷkāraḥ pratyākhyātaḥ pāṭha eva jyāyāniti bhāṣye | ñamaṅaṇanam ity atra yogavibhāgo makāraś ca pratyākhyātaḥ tasmād dṛṣṭārtha eva sa iti tattātparyaṃ na dhātulopa anāraṃbho vetyetatpratyākhyātaṃ | dīdhīvevīṭāṃ dīdhīvevyor achaṃdo viṣayatvād dṛṣṭānuvidhitvāc ca chaṃdasa adīdhedadīdhamur iti traguṇadarśanād apratiṣedha iti dīdhīvevīgrahaṇaṃ pratyākhyātaṃ iṭgrahaṇapratyākhyākhyānaṃ tvekadeśinaḥ (fol. 1r1–3)

End

gatir gatau gater anudāttatve gatigrahaṇānarthakyaṃ tiṅāvadhāraṇāt tiṅi codāttavatīti chaṃdortham iti cen nāgatitvāt | sāmānyavacanaṃ ri°° atrānyataratpratyākhyātaṃ anyatareṇānyatarākṣepāt | nalopaḥ su°° saṃjñāvidhau dattaddaṃḍinau daṃḍidattāpi sudāharaṇaṃ namune | iheṃgitena ceṣṭitena nimiṣite nama hatārāsūtraprabaṃdhenācāryāṇyanabhiprāyo lakṣyate etad eva jñāpayati bhavaty atra nābhāva iti | āvāsā cā °° vṛddha kumārī varanyā menakā udāttasvaritayoḥ yaṇ svaro yaṇādeśe siddho vācyaḥ svaritayaṇaḥ svaritārthāniti yogavibhāgena pratyākhyātaṃ | (fol. 20r8–12)

Colophon

Microfilm Details

Reel No.:A 0556/13

Date of Filming 08-05-1973

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 09-12-2009

Bibliography