A 556-13 Pratyākhyānasaṃgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 556/13
Title: Pratyākhyānasaṃgraha
Dimensions: 26.5 x 12 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3885
Remarks: A 860/6
Reel No. A 556-13
Inventory No.: 54974
Reel No.: A 0556/13
Title Pratyākhyānasaṃgraha
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Materialpaper
State incomplete
Size 26.5 x 12.0 cm
Folios 20
Lines per Folio 14–15
Foliation figures in the lower right-hand margin on the verso
abbreviation pra. saṃ. is written on the upper right-hand margin
King
Place of Deposit NAK
Accession No. 5/3885
Manuscript Features
Exposure number 4, 9 and 14 are out of focus.
Excerpts
Beginning
ṛḷksūtre ḷkāraḥ pratyākhyātaḥ pāṭha eva jyāyāniti bhāṣye | ñamaṅaṇanam ity atra yogavibhāgo makāraś ca pratyākhyātaḥ tasmād dṛṣṭārtha eva sa iti tattātparyaṃ na dhātulopa anāraṃbho vetyetatpratyākhyātaṃ | dīdhīvevīṭāṃ dīdhīvevyor achaṃdo viṣayatvād dṛṣṭānuvidhitvāc ca chaṃdasa adīdhedadīdhamur iti traguṇadarśanād apratiṣedha iti dīdhīvevīgrahaṇaṃ pratyākhyātaṃ iṭgrahaṇapratyākhyākhyānaṃ tvekadeśinaḥ (fol. 1r1–3)
End
gatir gatau gater anudāttatve gatigrahaṇānarthakyaṃ tiṅāvadhāraṇāt tiṅi codāttavatīti chaṃdortham iti cen nāgatitvāt | sāmānyavacanaṃ ri°° atrānyataratpratyākhyātaṃ anyatareṇānyatarākṣepāt | nalopaḥ su°° saṃjñāvidhau dattaddaṃḍinau daṃḍidattāpi sudāharaṇaṃ namune | iheṃgitena ceṣṭitena nimiṣite nama hatārāsūtraprabaṃdhenācāryāṇyanabhiprāyo lakṣyate etad eva jñāpayati bhavaty atra nābhāva iti | āvāsā cā °° vṛddha kumārī varanyā menakā udāttasvaritayoḥ yaṇ svaro yaṇādeśe siddho vācyaḥ svaritayaṇaḥ svaritārthāniti yogavibhāgena pratyākhyātaṃ | (fol. 20r8–12)
Colophon
Microfilm Details
Reel No.:A 0556/13
Date of Filming 08-05-1973
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 09-12-2009
Bibliography